SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । १०३ • चते । संयोगो हि कमजः कथं क्रियां विना संयोगात् कर्म्मात्पद्येतेति तस्मान्नोदनं प्रेरणम् । प्रेरणाति बेगाख्यः संस्कारस्तस्मादुत्चेपणेन गच्छता बाणस्य पार्थिवस्य वेगाख्यसंस्कारापगमे गुरुत्वादधः पतनं कर्म्माीपलभ्यते । इदमुक्तं कणादेन स्वयमाचार्येणातः पूर्वं सूत्रद्वयेन । तद्यथा । नोदनादाद्यमिषोः कर्म्म तत्ककारिताञ्च संस्कारादुत्तरं तथोत्तरमुत्तरश्च । संस्काराभावे गुरुत्वाच्च पत नमिति । दूषोः पृथिवीबज्ड ल लोहमय पार्थिवस्व वाणस्य धनुषः चिप्तस्य प्रथमं की नोदनात् धन्विपुरुषस्य धनुराकर्षणव्यापारेण प्रेरणात् जातवेगा ख्य संस्कारात् प्रथमं कन चलनं तत्कर्म्मणा धन्विना कारिताद्वेगाख्यसंस्कारात् ततः परञ्च चलनं क ततश्च तदुत्तरं कर्म ततश्च तदुत्तरं कर्मेत्येवं यावदे गाख्यसंस्कारं ततो वेगाख्यसंस्कारापगमे गुरुत्वाच्च पतन मधोगमनमिति पृथिव्यां गोदनात् कमात्पद्यते । अभिघाताञ्च पृथिव्यां कर्म भवति । तद्यथा । प्रचिप्तस्य तस्यैवेषोर्जातवेगस्य चलतो वेगसङ्गावेपि प्रतिक्षिप्तेन शरेणाभिघातादभिभूतवेगस्य वेगा भावे गुरुत्वाञ्च पतनमिति चकारादुक्तम् । संयुक्त For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy