________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
चरकसंहिता।
संयोगाच्च पृथिव्यां कमोपलभ्यते। प्रतिक्षिप्तशरेणाभिभूतवेगस्य तस्यापरेणानुप्रतिक्षिप्तस्येषोः पततः पुनः प्रतिक्षिमेन शरेण वारितपतनस्यैवं पुनः पुनः शरप्रतिक्षपेण पतनं यहारयति तत्यक्षिप्तशरे संयुक्तस्य प्रतिक्षिप्तशरस्य संयोगाजातस्थिति स्थापनाख्यसंस्कारेण गुरुत्वादपि स इषु न पतति यावत्तस्थितिस्थापनसंस्कारम् । ततस्तत्स्थिति स्थापन संस्काराभावे गुरुत्वाच्च पतनं तस्येषोर्भवतीति पृथिव्यामधोगमनमुपलभ्यते। नम्वेतदसमग्रवचनं नोदनाभिधातसंयुक्तसंयोगेभ्योऽन्यस्मादमि भमि कम्पो भवतीत्यत पाह।
तविशेषणादृष्ट कारितम्। तत् पृथिव्यां कर्म नोदनाभिघातसंयुक्तसंयोगेभ्य एव भवति किञ्चित् दृष्ट कारित किञ्चिविशेषणेनौद नाभिघातसंयुक्तसंयोगैरदृष्टैः कारितं च भवति । तेन भकम्पोऽदृष्टनोदनादिभिः कारितो बोध्य इति । क्रमिकत्वादयां कर्म परीक्ष्यते । नन्वयां किं कर्म त्यत आह ।
अपां संयोगाभावे गुरुत्वात् पतनम् । अपां कर्म प्रतिबन्धकद्रव्य संयोगाभावे गुरुत्वात् पतनमधोगमनम्। यथा मेधे वर्षति जलं पततिभमौ तब ग्टहा दौ प्रतिबन्धके संयोगान्न सहमध्ये जलपतनम् ।
न
For Private And Personal Use Only