________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२४५
वत् साक्षाहर्तन्ते । माण्डक्येप्युक्तम्। तत्र जागरितस्थानो वहिःप्रज्ञः खप्रस्थानो ऽन्तःप्रज्ञःसुषुप्ति स्थानः प्रज्ञानघन: प्राज्ञः स च त्रिपादात्मा राशिपुरुषावस्थायामभूत् महत्तत्त्वरूपप्रज्ञाश्रयत्वात् प्राज्ञः पञ्चतन्मात्रादिसूक्ष्मभूतेन्द्रियाश्रयत्वात्तैजसः स्थ लभूतेन्द्रियाश्रयत्वा श्वानर इति विपादसमु दायस्थत्वेन बद्यादीनामव्य तात्मनः शरीराश्रितत्व व्याख्या तं भवति। नम्वेवञ्च तर्हि किं जागरिता द्यवस्थात्रय' मनस एव नत्वात्मन इति चेन सर्वदैव ह्यात्मा जागर्ति राशिपुरुषावस्थायां यदा सर्वाणि जाग्रति सदा जागरणावस्था यदा वहिरि न्द्रियाणि मनसि लीयन्त तदा स्वप्नावस्था मनः प्रणाच जाग्रति। यदा तानि सर्वाणि प्रज्ञाने महति लीयन्त तामस राजसप्रज्ञानचात्मनि तदा सुषप्तरवस्थेति प्रात्मन एवावस्थात्रयमिति। अतएव सुषप्तरवस्थायामपि चेतोमुख एवेति निद्दिष्टः कचिदप्य वस्यायामात्मनः सत्त्वसंयोगाभावो न भवति भवति च निर्वाणमितस्य तुर्य्यावस्थायां तस्मान्नित्यानुवन्धमनोबन्धमोक्ष एव मोक्षः । सुषुप्तौ च प्रज्ञोऽभिहितो न ज्ञानसामान्याभावेन चित्यादिराजसम इदन्त सर्वतत्त्वानां
For Private And Personal Use Only