________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
सात्त्विके महति विलीनत्वे ह्य व्यक्ताख्य पात्मा सामिकम हत्तत्त्वरूपचित्तवान् परमात्मनि शिवे रसे सम्प्रतितिष्ठते रसोवाय' लब्धानन्दी भवतीत्यामयःस्यात् । ननु यस्य ये समवायिकारगीभूतद्रव्याश्रितगुणारब्धगुणा स्ते तस्य गुणा उच्चन्त ते च शरीरेचेन्द्रियेषु च पञ्चभतानां समवायिकारणत्वं तद्गुण कमेणाञ्च शरीरेन्द्रियगुणकर्मसु सम. वाधिकारणत्वमिति भौतिक गुणाः शरीरेन्द्रियेष वर्तन्त न मनसि नचात्मनि मनसस्तु सत्त्वप्रधानत्रिगुणाः शारीरमनोगुणस्य समवाथिकारणानि शारी रस्थलमनसि वर्तन्ते नतु देहे चात्मनि च तत् कथमात्मजा बुड्डीच्छादयो गुणा इन्द्रियेषु शरीरे र मनसि च वर्तन्ते इति चेदन ब्रमहे ।
उक्तं तावदनपरादं परन्तु गुणा द्विविधाः सप जाः संसर्गजाश्च तत्व सहनाः समवायिकारणीभत. द्रव्यगुणारया इन्द्रियेषु भूतगुणाः शब्दादयः श. रीरेच ते गुबादयश्च परत्वादयश्च साधारणा म. नसि सत्त्वरजस्तमांसि प्रतिभूतानि तदारब्धानि सत्त्वादीनि ब्राह्मर्षादिरूपाणि तथाणत्वमेकत्वञ्च दौ साधारणौ गुणौ। संसर्गजास्तु खल्वात्मनि ये बुद्यादयोऽनभिव्य का ते सूक्ष्मदेहस्थमनःस्थाभ्यां मह.
For Private And Personal Use Only