SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खूबस्थानम् । ३६५ क्षोरमकस्य विनय वमने सविरेचने ॥ इमां स्त्रीनपरान्क्षानाहुर्येषां हितास्व वः। पतिकः कृष्णगन्धा च तिल्ल कश्च तथा तरुः ॥ विरेचने प्रयोहाव्यः पतिकलितल्ल क स्तथा । कान्वा परीसर्च शोथेवर्शः सुचोच्यते ॥ दविद्रधिगण्डेघु कुठेष्वप्थल जोषु च । पड्टक्षान् शोधनानेतानपिविद्यादिचनमः। फलिनीनां मध्ये फलिनो वा मलिनो वा इत्याह एवम् ये फलम लि भिरिति फलिनीयच रथक् भिन्ना ये पक्षाः शोधनायो उता सोष्वारे ऽन्तर्गता स्नायो रक्षा ये न ह्य कालान्तमा सुधार चाकन्दा ख्यातक्ष. पाषाणभेदिनाम कक्षा सोपा मिदं कर्म पृथक् प्रत्येक रण। तद्यथाह । वमने ऽस्मान्त कमित्यादि। अश्मान्तकं पाषाणभेदिनः क्षीरं न हीक्षोरं विरेचने स्पष्टम् । क्षी रमर्व स्पेलादि। सविरेचने वमने इति उभयतो भागहरण । बीलुपसंहृत्वापरां स्नीनुपदेटु माह । इमानित्यादि। इमानिति चोरिणो वृक्षां स्त्रीन अ. परानिति क्षोरि भिन्नान शोधनान् । त्रीन् वृक्षान For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy