________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२२
चरकसंहिता।
माषमुगय
योः । करणं पुनः स्खामाविकानां द्रव्याणामभिसंस्कारः । संस्कारो हि गुणाधानमुच्यते। ते गुणाश्च तोयाग्निसन्निकर्षशौच. मन्यनदेशकालवशेन भावनादिभिः काल प्रकर्षभाननादिभिश्चाधीयन्ते । संयोगस्तु योर्वहनांवा द्रव्याणां संहतीभावः स विशेषमारभते यं नेकैक शो द्रव्याण्यारभन्ते । तद्यथा मधुसर्पिषो मधुमत्स्य पयसां संयोगः । देश पुनःस्थानं द्रव्याणामुत्पत्ति प्रचारौ देशसात्मवचाचष्टे । कालो हि नित्य गश्चावस्थि कश्च । तत्रावस्थिका विकारमपेक्षते नित्यगस्तु ऋतुसात्मघापेक्षः । उपयोगसं. स्थातूपयोगनियमः । स जीर्ण लक्षणापेक्षः । उपयोता पुनर्यस्तमहारमुपयुङ्क्ते यदायत्तमोकसात्ममित्याहारविधिविशेषायतनानि सप्त अष्टमस्तु राशिरेतान्यष्ट रस विमाने खयं वक्ष्यमाणानि विस्तरेण व्याख्यास्यामः ।
तथा तीक्षणोग्राभिष्यन्दिगन्धानामतिमात्र घ्राणमतियोगः सर्वशोऽघ्राणमयोगः । पूतिद्दिष्टामध्यक्लिन्नविषपवन कुणपगन्धादिघ्राणं प्राणमिथ्यायोगः तत्रैक स्पर्शनेन्द्रियमिन्द्रियाणामिन्द्रियव्यापकं चेतःसमवायि स्पर्श व्याने यापकमपि चेतस्तस्मात् सर्वे
For Private And Personal Use Only