________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२३
न्द्रियव्यापक स्पर्शकतो भावविशेषः सोऽयमनुपशयात् पञ्चविध स्विविधविकल्पो भवत्यसात्मेन्द्रियार्थसंयो गः सात्मप्रार्थोह्य पशयार्थः। कतिधापुरुषोये च । अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो नच । शब्दानाचातिहीनाना भवन्ति श्रवणाज्जड़ाः । परघोड़ीषणाश स्ताप्रियव्यसनसूचकैः । शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते । असंस्पॉऽति संस्पर्शी होनसंस्पर्श एव च । स्पश्याना संग्रहे. णोक्तः स्पर्श नेन्द्रिय वाधकः । यो भूतविषवाताना. मकालेनागतश्च यः । दुष्ट शीतोष्णसंस्पर्शी मिथ्यायोगः सउच्यते। रूपाणां भाखता दृष्टि विनश्यति हि दर्शनात् । दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् । विष्टभैरववीभत्स दूरातिक्लिष्टदर्शनात् । तामसानाञ्च रूपाणां मिथ्यासंयोग उच्चते। प्रत्यादानमनादानमोकसात्मयादिभिश्च यत् । रसानां विषमादानमल्यादानञ्च दूषणम्। अतिमद्दतितीक्ष्णानां गन्धानामुपसेवनम् । असेवनं सर्वशश्च नाणेन्द्रियविनाशनम् । पूतिभूतविषद्दिष्टा गन्धा ये चाप्यनार्त्तवाः । तैर्गन्धैर्घाणसंयोगो मिध्यायोगः स उच्यते । इत्यसात्मवार्थसंयोग स्त्रिविधो दोषकोपणः । असात्ममितितविद्याद् यन्न
For Private And Personal Use Only