________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२४
चरकसंहिता।
याति महात्मयताम् । इत्येव मिथ्यायोगायोगातियोगात्मकत्रिविवि कल्पितः परिणामः प्रज्ञापरा. धोऽसात्मेन्द्रियार्थसंयोगति त्रिविधो दयाश्रयाणां वक्ष्यमाणं शरीरं सत्त्वसंचञ्चेति इयमाश्रयो येषी तेषां व्याधीनां पूर्वोत्तरनिवृत्तिखभावानां धातुवैघम्यदुः खानां परस्परं व्यतिहार्य धातुसाम्यमुखाना हेतुसंग्रहः काल प्रकर्षापकर्षाभ्यामुत्पत्ति हेतूनामसय यत्वेऽपि विविधकल्प नया संक्षेपः । कालस्थासमलक्षणस्य तद्देशपरिहारमन्तरेणापरिहार्यत्वादादावुपादानम् । बुद्धे स्तु कालायोगादिषु तथे. न्द्रियार्थायोगादिषु हेतुत्वेन इयोर्मध्ये उपादानम् वक्षयते हि प्रज्ञापरायहितानर्थान् पञ्च निघेवते इति जनपदोइंसनीये च तयो योनिः प्रज्ञापराध एवेति। अत्र कश्चित् प्रत्यासन्न हेतुत्वादसा. त्मे वन्द्रियार्थ संयोगस्य पृथगुपादानमित्याह तन्न मनोरमं शस्त्राभिघातादेरपि तथाविधप्रत्यासन्न हेतुत्वेन पृथगुपदेशापत्तेः । एषां खलु व्याध्युत्पत्तिहेतूनां चयादिकरत्वे सन्निकृष्ट हेतुत्वं विशिष्ट व्याधिजनने कालप्रकर्षसहायत एव हेतुत्वं बोध्यम् तेनाव काल कम्र्यसंप्राप्तिरूपोऽपरो योऽधिको हेतुः कतिधापुरुषोये वक्ष्यते तदनुक्तितोऽत्र न न्यनत्वं ख
For Private And Personal Use Only