________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२५
लक्षणसमविषमयोगेनापि कालप्रकर्षस्येव सर्वेषामभिव्यक्ती हेतुत्वात् एवं कर्मणामपि कालप्रकर्षतः समागमे हेतुत्वादिति ।। ___ इत्थञ्च वीजाङ्कुरन्यायेन पूर्व जन्मनि कम्मवशात् धोतिस्मतिविनष्टः सन्नशुभं यत् कर्म कृतवांस्तदशमकर्मजसंस्कारविशेषरूपः कम्माख्योऽधर्मस्तत्सम्प्राप्तौ काल प्रकर्षात्तदधर्मागमे पुनरिहजन्मन्यपि धीतिमातिभ्रंशो भवति ततश्चासात्मेन्द्रियसंयोगश्च भवति जनपदप्रज्ञापराधात्तु कालश्च विषमलक्षणः स्थादित्येवं सर्व प्रज्ञापराधेऽन्तर्भूतं तेन प्रतापराधः काल कम्पसम्प्राप्तिश्चेति विविधो हेतु संग्रहो युक्तोऽप्याचार्याणां शिष्यव्यवसाया) नानाधम्मख्यापनाय नानाप्रकारेणोपदेशो युज्यते। अत्र कालस्य दुष्परिहार्यत्वादसात्मयन्द्रियार्थसंयोगस्य शारीराङ्गेषु बुड्वीन्द्रियाणां तदिन्द्रियजव्याध्य - पघातेऽङ्गान्तरस्थव्याध्यपेक्षयाऽतिवैकल्य पुंसां स्यादितिख्यापनार्थ पृथगुपादानम् । कतिधापुरु. घीये तु कालस्य विषमशीतोष्णवर्षणान्यतमस्य स्पर्शनेन्द्रियग्राह्यत्वादसात्मवार्थागमेन्तर्भावः कृतः काल कमसम्प्राप्नः सर्वत्रैव हेतुत्वादभिव्यञक त्वेऽपि हेतुत्वेनोपादानं कृतम् । अतएव हेतुईविध उत्पा
For Private And Personal Use Only