________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
चरक संहिता
द कोऽभिव्य चकच। चतुर्विधश्च सनिलष्ट विप्रष्ट प्राधानिक व्यभिचारिभेदात् । सम्निष्टो यथा नक्तं दिनर्तभुक्तांशा वातादिवैषम्य हेतुवः ते पुनर्न चया. दिकमपेक्षन्ते । इति सम लक्षणकालस्यापि सम्पा
व्युत्पत्तौ हेतुत्वेऽपि स्वाभाविकत्वेन तद्दोषवैषम्यस्य नातिवाधकत्वेनातव्याधिशब्देन खभावव्या. ध्यतिरिक्त व्याधिर्वाच्य इति । पूर्बालादिविखभावकफादिमयशरीरपरिग्रहे प्रज्ञापराधस्यैव हेतुत्वं वा। विप्रकष्टो यथा पौषमाधरूपे हेमन्ते सञ्चितः कफः फाल्गुण चैत्ररूपे वसन्ते तज्जान व्याधीन करोति । प्राधानिको यथा विषादि सद्यः प्राणहारि। व्यभिचारी तु यो दुर्बलत्वाव्याधिकरणासमोऽहि. तस्तस्य व्याध्युत्पत्तौ व्यभिचारिहेतुत्व यथा व्यायामननितबलवदग्नौ बलवति पुरुषे संयोगविरुड्वाशनं न व्याधिकारणमिति । यस्तु दोषरोगोभयहेतुभेदेन विविधो हेतुः । मधुररसादय स्त्रयस्त्रयो दोषहेतवः पाण्डुरोगादिहेतुर्म झक्षणादिः । १. स्त्यवादियानारोहणादिरुभयहेतुरिति वदति तनु न मनोरमं विकारो धातुवैषम्यमिति हि वक्ष्यते ततो दोषवैषस्यस्यापि व्याधित्वात् । अथान मिथ्या न चातीति बयाणां कालबहीन्द्रियार्थयोगे
For Private And Personal Use Only