________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दूवस्थानम्।
२१७
शरीरं सत्त्वसंजच थाधोनामाथयोमतः तथासुखाना योगस्तु सुखानां कारणं समः।
चान्वयात् विपरीतहीनातिशयशीतोष्णवर्ष लक्षणस्य कालस्य योगात् सम्यक्शीतादिलक्षणस्यापि कालस्य निरन्तरप्रावरणाग्नितापादिनाऽन्यथा योगेऽपि का. लमिथ्यायोगः । तथा तत्कालस्याल्यो योगः कालायोगः तथा प्रावरणाद्य मावेन तत्कालस्य सततयोग: कालातियोगः । एवं बुझेरपि सम्यक् चिन्त्य न्यथासमप्रत्तिर्मनोमिथ्यायोगः । सर्वशोऽप्रहत्तिर्मनसोऽयोगः । सततप्रत्तिर्मनोऽतियोग एवं सम्यग्यक्तव्येऽन्यथा वाक्प्रवृत्तिर्वामिथ्यायोगः सर्वशोऽप्रशत्तिर्वागयोगः सतत प्रशत्तिर्वागतियोगः । एवं सम्यकशक्यशरीरस्यान्यथाप्रत्तिः शरीरमिथ्यायोगः। सर्वशोऽप्रत्तिः शरीरायोगः सतत प्रत्तिः शरीरातियोगः । एवमिन्द्रियाणां खखसम्यगर्थ स्वशक्त्यनुरूपेऽन्यथायीगो मिथ्यायोगः सर्व शोऽयोगो. योगः सततयोगोऽतियोगदत्येवं प्रागुक्ताश्च खयमेव ये तेषां सम्यगसम्य ग्भावानां बया योगा विधावाध्या इति । ननु इयाश्रयानामित्युक्तौ दयं ययाध्याश्रयो ना
For Private And Personal Use Only