SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ चरकसंहिहाम्। मोक्तं ततकिमि त्यत आह शरीरमित्यादि । अस्य वेदस्थाधिकरणं पुमानुक्तः स च संयुक्तमत्त्वात्मशरीरेति वयात्मक स्तस्य समधातोः सुखिनश्च पुरुषस्य धातुसाम्य सुखरूपखास्थवरक्षणं विषमधातो दुखिनश्च तस्यातुररूपस्य धातुसाम्यसुखजननं तदेव धातुवैषम्यदुःखनित्तिकरणं वेदस्यास्य च प्रयोजनमुक्तमित्यतस्तस्यैव पुरुषस्थात्माधिष्ठित शरीरं मेन्द्रियं निरिन्द्रियं वा पञ्चमहाभतविकारसमुदायात्मकम्। सत्त्वसंजञ्च मनश्चेति दयं व्याधीनां धातुवैषन्यत्रिधादुःखयोः पूर्वोत्तर कालभूतयोराश्रयो धातुवैषम्याश्रय स्तज्जातदुः खायोति यावत् । मतो वेदविद्भिः सम्मतः । नत्वायुर्लक्षणोक्तं शरीरमिह शरीरं प्रकरणाभावात् । शरीरस्य प्रथममुपादानं सत्त्वात्माधिष्ठानत्वं न कायचिकित्साप्रधानतया ऽस्थतन्त्रस्य प्रायेण शारीरव्याधिषु प्रवर्तकत्वादिति । सत्त्वसंज्ञमिति सत्त्वमित्युक्त्यै वमनालाभे यत् सत्त्वसंचमित्यक्तं तत् सत्त्वगुणस्याश कानिरासार्थम् । सत्त्वगुणवड लत्रिगुणात्मकत्येन तस्य हि सत्त्वसंज्ञा । शरीरात्मसम्बन्ध नैव व्याध्याश्रयत्वं न तु केवल स्य वेदाधिकरणत्वाभावात् । कश्चित्तु श्रात्माधिष्ठितं शरीरं सत्त्वसंचं पथक् पृथक व्याधाश्रयश्चकारेण युग For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy