SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। २२८ लमपि व्याध्याश्रयः स्याद्यथा वरकुष्ठादयः शारोरा एव व्याधयो भवन्ति कामशोकादयस्तु मानसा एव अपस्मारोन्मादादयो हयाश्रया एवेति व्याचष्टे नर ततो वाधीनां दयाश्रयत्वं व्याहन्यते । किन्वतऊई शारीरमानसदोषोपशमयोरुपदेशेन युगलस्याश्य. त्वालाभात् । उन्मादादयो हि शारीरदेोषजा अपि मानसत्वे न यव्य पदिश्यन्ते तन्मनाशप्राधान्येन । उद्रिक्तरजस्व मोगुणाभ्यां निकष्टीक तसत्त्वगुणवतो मना हि वातादिमिष्यते तेन वातादिजत्वेन व्यपदिश्यन्त इति शारीरमानसेामयदोषजत्वादुभयाधिता भवन्त्युन्मादादयतिचेतनपुरुषस्यैवैतद्देदाधिकरणवादचेतनाचेतनप्राण्य प्राणिनामपि शारीरव्याधयो ये दृश्यन्ते तेऽप्यपलक्ष्याः । यथा वृक्षस्य कोटरो जलस्यनीलिका भमेरूषर एवमादयः । नन्वस्तु इयमेतदव्याधोनामाश्रयो भवत्वेतदृदयात्रयाणांव्याधीनां निरुक्त एव त्रिविधो हेतुसंग्रहः किन्वेषां व्याधीनां प्रतिक्रियया चारोग्यं किं सत्त्वात्मशरीरोति त्रयात्म कपुरुषाश्रयमथ किमात्माश्रयमथवा सत्त्वाश्रयमयवा शरीराश्रयमित्याशङ्कयाह । तथा सुखानामिति । सुखानां धातुसाम्यपर्वकोद्भवानां प्रे. २० For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy