________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम ।
१३६
सत्ताग्रहणादन्यस्य सभाग्रहणम्। यथा द्रोणस्य सत्ताग्रहणादाढ़ कस्य समाग्रहणम्। बाढ़ कस्य सत्ताग्रहणात् प्रस्थस्येति । प्रभावोविरोधी। अमृतं भूतस्य अविद्यमानं वर्ष कम्पविद्यमा नस्य वावध संयोगस्य प्रतिपादकम् । विधार के हि वाखम्म संयोगे गुरुत्वादपां पतनं कर्म न भवतीति । सत्य. मेतान्दपि प्रमाणानि न तु प्रमाणान्तराणि । प्रमापान्तराणि च मन्यमानेन प्रतिषेध उच्यते।
सेोऽयम् । शब्द ऐतिह्यस्यानर्थान्तरभावादनु. मानेऽर्थापत्तिसम्भवाभावानामर्थान्तरभावाचाप्रतिधः।
अनुपपन्नः प्रतिषेधः कथम् । प्राप्तोपदेशः शब्द इति न च शब्द लक्षणमैतिह्याव्यावर्तते । सोऽयमभेदः सामान्यात् संग्टह्यते इति । प्रत्यक्षेणाप्रत्यक्षस्य सम्बन्ध स्य प्रतिपत्तिरनुमानं तयाचार्थापत्तिसम्भवाभावाः । वाक्यार्थसम्प्रत्यये नानभिहितस्यार्थस्य प्रत्यनीकभा वाद्ग्रहणमापत्तिरनुमानमेव । अविनाभावर त्या च सम्बन्ध योः समुदाय समुदायिनोः समुदायेने तरस्य ग्रहणं सम्भवस्तद प्यनुमानमेव । अस्मिन् सतीदं नोपपद्यत इति विरोधि त्वेप्रसिद्दे कार्यानुपपत्ताकारणस्य प्रतिवन्धकमनुमीयत इति ।
For Private And Personal Use Only