________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतियोगिताकप्टथक्त्वाश्रयो घटत्वविशिष्टो घट इति यावदिति बोधः। निर्घटे भूतले घटत्वेन पटो नाती त्यादौ पटत्वावच्छिन्नप्रतियोगिताकभेदवहट विशिष्टो भतलेऽस्तीति बोधानुदयात् निर्घ ठत्वात् अस्तीति कर्टविहिततिङन्तपदस्य घटत्वेनेति विशिष्टार्थटतीयान्तेन सहान्वयासम्भवाच्च। घटत्वनिष्ठाधेयतानियामकतया प्रसज्यस्य समवायस्य प्रतिषेधात् । समवाय प्रतियोगिकभेदवदयोगाख्यटथक त्ववान पठो निर्घटे भतलेऽस्तीति वो निर्दोषः ॥
आन्वीक्षिकीन्यायेचाप्युक्तं गौतमेन । प्रत्यक्षानुमानापमानशब्दाः प्रमाणानि । इति प्रमाण निर्देश सूत्रस्थानुयोगसूत्रम् ॥ न चतुष्पमैतिद्यार्थापत्तिसम्भवामाव प्रामाण्यात् ॥
अस्य वात्स्यायनभाष्यम्। न चत्वार्यव प्रमाणानि। किं तर्हि । ऐतिहमपत्तिः सम्भवो ऽभाव इत्येतान्यपि प्रमाणानीति होचुरिति । अनिर्दिष्टप्रवकृतं प्रवादपारम्पयंमैतिह्यम्। अर्थादापत्तिरपत्तिः। अापत्तिः प्राप्तिः प्रसङ्गः । यता भिधीयमाने याऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः। यथा मेघेष्वसत्सु दृष्टिर्न भवतीति। किमत्र प्रसज्यते । सत्सु भवतीति। सम्मको नाम अविनाभाविनोऽर्थ स्य
For Private And Personal Use Only