SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। अथ पटोऽयं न पटो घटत्वे ने त्यादौ घठ त्वविशिष्ट पट पटत्वावच्छिन्नपटयो स्तादात्म्येनान्वयासिड्विः प्रसज्यत्वाभावात् । सति हि सामान्येन तद्ग्रहे तत्ष्ट थक्त्व ग्रहस्तादात्म्य ग्रहेणैव । नाप्रसज्यघटत्वविशिष्टपट पटत्वावच्छिन्नपटयोः सामान्यं पटत्वं घट त्वविशिष्ट पट पट त्वविशिष्टपटयोः पृथकत्व ग्रहो भावश्चेति । परन्तु घटत्वविशिष्ट नियामक प्रसिद्ध संसर्गस्य समवायस्य विरोधिघटत्व पटयोरयोगाख्यं पृथक्त्वं तच्चाट्रव्यत्वाइट त्वस्य विभागभिनमेव तदेव नत्रा द्योत्यं स्यात् व्यधिकरणधावच्छिनभावो यः परैरुच्यते स संसर्गाभाव एव पर्युदासनना व्यधिकरणधर्मस्य प्रतिषेधात् सधर्ममात्रसंसर्गस्य विधानात् इत्यत्यन्ताभाव इति । प्रतियोगितावच्छेदकस्तु समवायत्वरूपधाभावात् समवायिसमुदाय एव धधम्मिसमवायस्य तस्य तस्य साधारणसभवायाव्यवच्छेदक एवं सति घटत्वनिष्ठतिनियामकतया प्रसज्य समवाय संसर्गप्रतियोगिताकासंयोगलक्षणटथक्त्वशाली पट इति वोधः । न तु घठत्वप्रतियोगिक भेदवत् पट त्वशालीपट इति बोधः । भेदवत्तया बोधे तादात्म्येनान्वय प्रसज्यताजनक प्रयोगस्य हेतुत्वात् । न वा पटत्वावच्छिन्न For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy