SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। त्यादौ अप्रसज्यसंयोगस्य विरोधीप्रसक्तोऽस्ति समवाय इति समवायोऽत्रात्यन्ताभावः । रूपे संयोगेन रूपत्वं नास्तीत्यादौ अप्रसज्यस्य संयोगस्य विरोधीप्रसक्तोऽति समवाय इत्यपि समवायोऽत्रात्यन्ताभावः । पके घटे श्यामा नास्तीत्यादौ समवायेन प्रसक्तस्य खामस्यामायात् प्रसज्यस्य समवायस्य विरोधी असंयोगापृथक् त्वं अत्यन्ताभावः । एवमाम घटे लौहित्यं ना. स्तीत्यादौ समवायेन प्रसज्यस्य लौहित्यस्य निषेधात् प्रसज्यस्य समवायस्य विरोधी असंयोगः पृथक्त्वम् । प्राकाशस्य पुष्पं नास्तीत्यादौ चैवमेव बोध्यः । पर्यु. दासनत्रा अभावबोधने प्रसज्यत्वं नापेक्ष्यते तत्समभिव्याहृतपदार्थेतरवस्ववस्तुद्योतकत्वात् । अत एव ननिपाता विविधः प्रसज्यप्रतिषेधार्थकः पर्युदासार्थकच। प्रतियोगिनः प्रसक्तिं कृत्वा यत्प्रतिविद्यते स प्रसज्यप्रतिषेधः । परितः सर्वतः प्रसिद्यप्रसिविल्यामुदास्यते यत्प्रतिषिद्यते सः पर्युदासः । क्रियायोगे प्रमज्य प्रतिषेधाा नञ् अन्यथा ग्रामं न गच्छतीत्यादौ ग्रामादेः · कम्मेवादिकारकत्वानुपपत्तिः । नामयोगे धातुयोगे पुर्युदास यथा अबा. ह्मणः न रूपमाकाशे अाकाशं न पश्यत्यन्ध इत्यादौ मयुदासः। प्रभाव इत्यत्र च नत्र उभयाथै । . For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy