SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । १३५ धस्सामावोयस्तस्य प्रतियोगी स एव तत्त्वञ्च प्रतियोगितावच्छेदकम् । संयोगादेश्वोत्पत्तिः संयोगिषु समवाय युक्त्यन्यतरः समवायस्यानित्यत्वात् । व्याख्यातश्च स नित्य इत्यादिना। वृत्तवभावस्तु खलु वर्त्तमाने सति काले कालेतरयदाधारे यस्थाधेयतया वृत्तौ प्रसज्यो यः संयोगसमवाय युक्त्यन्यतमः संसमस्तस्य विरोधी विभागाने क स्वासंयोगरूपष्टय क्त्वान्य तरोभावोऽत्यन्ताभावः बैल चण्यं तु तत्त्वमत्यन्ताभावस्याहरन्ये। यथा अद्य इह मतले घटो नातीत्यादौ भूतल निष्टाधिकरणतानिरूपित घटनिष्ठाधेयताघटक संसर्गतया प्रसज्यस्य संयोगस्य विरोधी भूतलधटयो विभागोऽसीत्यर्थः । इह घटे नीलरूपं नास्तीत्यादौ घटरूपयोः समवायस्य विरोधिष्टथकत्वमस्तीत्यर्थः। गवि लाङ्गुल नास्ति इत्यादौ समवायविरोधी गोलाङ्गलयोः पृथक्त्वं विभागोवाऽस्तीत्यर्थः । अस्मिन् पुरुषे सुखं नास्तीत्यादौ पुरुषसुखयोर्योगविरोधी असंयोगत्वमस्तीति। अप्रसन्यस्य तु संसनस्य इत्तेरभावो यथा। इह भूतले समवायेन घटो नास्तीत्यादौ भूतलघटाद्योः समवायस्था प्रसज्यस्य संसर्गस्थ विरोधीतिनियामकः संयोग इति संयोगोऽत्रात्यन्ताभावः। इह घटे संयोगेन रूपं नास्ती For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy