________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसहिता।
संसर्गस्तत्र संसर्गाभारतया ग्राह्य तत्ष्ट थक्त्वञ्च सं. सर्गाभाव इति । सच संसर्गाभावस्त्रिविधः प्रागभावध्वंसात्यन्ताभावभेदात् । तत्र प्रागुत्पत्तिकालेन सह भावस्य द्रव्य स्थाधाराधेयत्वे संयोगो राणकर्मणोः परम्परया समवायि संयोगी वा संसर्ग: प्रसज्यस्तस्य । तगावोत्पत्तः पूर्व कालेन सह प्राधाराधे यतायां विरोधीविभागोऽयोगरूपष्टथक्त्वं परम्परया समवायिविभागो वा पृथकत्वं प्रागभावः ! यथा घटो रूपञ्च खोभविष्यतीत्यादौ घटरूपयोरुत्पत्तिकाल परदिनात् पूर्वकाले वर्तमानेन दिनेन सह घटस्य संयोगासम्भवात् विभागः रूपस्य चासंयोगाख्यटथ
त्वं प्रागभावो घटरूपयोरस्मिन्दिने। अनेन दिनेन सह घटरूपीय विभागष्टथक्त्वयो यदै लक्षण्यं स प्रागभावः। ध्वंसः पुनरुत्पत्तपत्तरकालेन सह तत्तलक्ष. णाधाराधे यतायां विरोधी विभागष्टयक्त्वान्य तर. रूपः संसगी वैलक्षण्यं ध्वंसः । यथा घटो नष्टः रूपं नश्यति इत्यादि । यद्दा उत्पत्तः पूर्वकाले यः ससवायिकारणानां समवाय युक्त्यन्य तरल क्षणोत्पत्तिा विपर्ययष्टथक्त्वं प्रागभाव स्तन च वैलक्षण्यं प्रागः भावः । उत्पत्तैरुत्तरकाले च ध्वंसः । प्रामे हि घटे अन मगुणस्य पाकात् पृथक्त्वारम्भकोहश्यते । तत्र
For Private And Personal Use Only