________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१३३
सजातीय प्रतियोगिको विजातीयप्रतियोगिको धामीधम्भिकश्च । तद्यथा।
न ब्राह्मण इत्यादौ सजातीयत्वेन चवियादिमनुष्यो नञा प्रत्याय्यते न तु गवादिः। नरात् पृथक् पशु रित्यादौ विजातीयत्वेन पृथक्शब्दः पवादिप्रत्यायको द्रव्यवसामान्यापेक्षपशुत्वादिप्रतियोगि ताकत्वात् । पुरुषो न हस्तो घटात् पृथक् तद्रूपमित्यादौ धर्मर्पिणोः पृथकत्वात् धम्धर्मिणोः परस्परं हि भावत्वप्रमेयत्ववाच्य त्वादिसामान्ये न सत्यपि सजातीयत्वे सजातीयत्वव्यवहारो विलक्षण सामान्यधणैव न तु सामान्यभात्रधर्मेण विजातीयत्वानुप पत्तेः । सर्वे हि सर्वजातीयस्तथात्वे स्यात् । धर्म धर्मिणोश्च विभातीयत्वेऽपि समवेतत्वेनैक त्वेन ग्राह्यत्व विजातीयत्व व्यवहारो न तु सजातीयत्व व्यवहारः। यत्र च वाक्ये प्राधाराधेयभावापन्नयोः पदार्थविषयाभासमानयो राधाराधेयता बट कसंसर्गविध याप्रसज्योऽप्रसज्योवायस्तु भावस्तयोमध्ये प्रसज्यस्य संसर्गविधयाभासमामस्य भावस्थ विरोधिनि भावेऽप्रसज्यस्य च आधाराधेयताघटकमंसर्ग यता प्रसज्येभावे यत्पृथक्त्वं तत्संसर्गामावः स च विरोधिप्रसज्यश्च भाव अाधाराधेयताघटक
१२
द
For Private And Personal Use Only