________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८८
. चरक संहिता।
रूपाः पूर्व पर्वतानुप्रवेशे यात्म कादिषु वाथ्वादिषु शीतोष्णखरस्पर्शरूपेण जायमानः स्पर्शः लोहितशुक्ल कृष्णवर्णतया जायमानं रूपं खाइखादुरूपेण जायमानो रसः सौरभरूपेण जायमानो गन्धश्च न चायमाना उच्यन्ते। प्राक् साधारण त्वेन व्यत तयैव जातत्वादनभिव्यक्ततया जातास्तु ये ऽभिव्य ज्यन्ते ते जायमानाः काये जायमाने ऽभिधीयन्ते। तदा स्पर्शाः शीतादयो रूपाणि लोहितादीन्ये वमन्यान्यपि पृथक्त्वगुणवम्ति जायन्ते न च तानि जायमानटयक्त्ववन्ति पृथक्त्वादयो हि प्रागेवाभिव्यक्ता न त्वनभिव्यक्ताति ते शोतादयो न द्रव्याणि। कर्माण्यपि शब्द लक्षणादय इवाकाशस्यात्मनः कालस्य दिशां वायु तेजोऽम्बभभ नसाञ्च जायमानानामन भिव्यक्तानि जातान्येव कार्यारम्भे तु सहकारिकारणान्तरयोगे ऽभिव्य ज्यन्ते। न हि निष्क्रियाणि तानि जातानि । तत्र वाग्वादिष पर्व पूर्वमतानुप्रवेशात् यात्म कादिषु वाथादिष सर्वतोगमनोई व ल नाधोगमनमन्दाधोगमनान्य भिव्यज्यन्ते मनमोऽनवस्थित गतिः । पुनरासां खाद्यात्ममनःकालदिशां देवनरादिचेतनाचेतनकार्यारम्भे परस्परं भूयोभूयः संयोगविभागाभ्यां परिणामेन कार्यरूप आकाशे माईवशौशियं लाघ
For Private And Personal Use Only