________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८९
वकराणि कन्यि भिव्यज्यन्ते तदारम्भकादाका. शादेव। एवं कालस्य परिणामेन प्रत्य ग्रभावादिना परिणामकराणि कमाण्यभिव्य ज्यन्ते । दिशाच तदुयाहितदेशाधिकरणे गर्भशरीराद्यवयववलवर्णप्रतिसत्त्वमात्मवाग्वीर्यादिविशेषकराणि कमा. ण्यभिव्यज्यन्त । अात्मनश्च मनःप्रेरणादिकानि कम्माणि अभिव्यज्यन्ते तानि कार्यरूपानाकाश. काल दिगात्मन प्राश्रयन्तीति तवाश्रितानि कमाण तस्मादयत्र कार्य कम्माणि गुणाश्च जायमाना प्रा. श्रिता स्तत् समवायि यत्कारणं तद्रव्यं खादिनवकमेव नत्वधिकम् । प्रात्मनस्तु कार्य: प्रत्यगात्मा सक्रियः । वक्ष्य ते च शारीरे । निक्रियस्य क्रिया तस्य भगवन विद्यते कथमिति प्रश्ने । अचेतनं क्रियावच्च चेतश्चयिता परः । युक्तस्य मनसा तस्य निश्यिन्त विभोः क्रिया इति ।
प्रात्मकालयोरारभ्भकाणां कार्ये चात्मनि काले जायमाने कम्माणि गुणाश्च नाभिव्य ज्यन्ते मनोदिगाकाशवायुतेजोऽम्बममीना मारम्भकस्याहङ्कारस्य का. येषु तेषु मनोदिगाकाशादिषु जायमानेष च कमाणि नाभिव्यज्यन्त स्पर्शादयश्च गुणा वावादिष्वभिव्यज्यन्त इति जायमानगुणाश्रयाणां वाखादीनां
For Private And Personal Use Only