SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । १८९ वकराणि कन्यि भिव्यज्यन्ते तदारम्भकादाका. शादेव। एवं कालस्य परिणामेन प्रत्य ग्रभावादिना परिणामकराणि कमाण्यभिव्य ज्यन्ते । दिशाच तदुयाहितदेशाधिकरणे गर्भशरीराद्यवयववलवर्णप्रतिसत्त्वमात्मवाग्वीर्यादिविशेषकराणि कमा. ण्यभिव्यज्यन्त । अात्मनश्च मनःप्रेरणादिकानि कम्माणि अभिव्यज्यन्ते तानि कार्यरूपानाकाश. काल दिगात्मन प्राश्रयन्तीति तवाश्रितानि कमाण तस्मादयत्र कार्य कम्माणि गुणाश्च जायमाना प्रा. श्रिता स्तत् समवायि यत्कारणं तद्रव्यं खादिनवकमेव नत्वधिकम् । प्रात्मनस्तु कार्य: प्रत्यगात्मा सक्रियः । वक्ष्य ते च शारीरे । निक्रियस्य क्रिया तस्य भगवन विद्यते कथमिति प्रश्ने । अचेतनं क्रियावच्च चेतश्चयिता परः । युक्तस्य मनसा तस्य निश्यिन्त विभोः क्रिया इति । प्रात्मकालयोरारभ्भकाणां कार्ये चात्मनि काले जायमाने कम्माणि गुणाश्च नाभिव्य ज्यन्ते मनोदिगाकाशवायुतेजोऽम्बममीना मारम्भकस्याहङ्कारस्य का. येषु तेषु मनोदिगाकाशादिषु जायमानेष च कमाणि नाभिव्यज्यन्त स्पर्शादयश्च गुणा वावादिष्वभिव्यज्यन्त इति जायमानगुणाश्रयाणां वाखादीनां For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy