________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
तस्वत जई मेव वक्ष्य ते शरीरेत्यादिना । ननु शरीरेन्द्रियसत्वात्मसंयोग घायुच्यते । तस्य संयोगस्य गुणस्य किं परिमाणं कथं वा गुणोवर्तते गुणे इति । उच्यते । संयोगः खलु संयोगिदेशमाननिततव्यापी तावदेव संयोगस्यमानं कालतो देश तश्चहिधामानं शरीरेन्द्रियसत्त्वात्मसंयोगस्य यत् शरीरादि संयोगिदेशनियतं तहशिकं तस्य दीर्घवादिकं नास्तिकालनिबन्धनञ्च यन्मानं तत्कालिकं कालस्य दैर्धाणुत्वादिना तन्मानस्य दीर्घत्वादिकं व्यपदिश्यते । नित्यगस्य तु कालस्य परित्त्या सवातिरेकाल्पवादिना दीर्घ त्वङ्गवत्वादिकं व्यपदिश्यते ।।
तच्च हिताहिताभ्यां दार्य शैथिल्यादौ जाते सति भवति परिमाणादिगुणा गुणादिषु सर्वत्रैववर्तन्ते यथा घडघा इत्यादि।
अमानञ्च खलु वत्सराईसङ्खयातिक्रमेण कालवैशिष्टानियमादायघोव्यवहरन्ति लोके ततस्तद. माणमित्यायुषोमानामानयोयवस्थायां यो यदामरिष्यति तनमानम्। यो मरिष्यतीतिमात्रं वक्ष्यते तत्तस्यामानमिति मानामानमायुषो हिताहित सुखदुः खात्मकं चतुर्विधमायुः खलक्षणतश्चायुस्तस्यायुषश्च हिताहितं भेषजाहार विहारा
For Private And Personal Use Only