________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
महासुखदर्शनान्महायुषोपि खल्प सुखमहादुःखत्वादल्या युष्वमहायुष्चयोन बिनिगमना। तवयं चेत्ममसुखदुःखोमयस्यै क नासम्भवादसम्भवः स्यात् विषमसुखदुःखोभयस्य क त्वापत्तिश्च स्यात् न सुखात्मकं दुःखात्मकं वायुः स्यादिति। सुखदुःखान्यतरजनकं चेत् तदा सुखमात्र जनकं न तप __ उपवासादि लशकरत्वात् । दुःखमानजनक नावैधकमादिभोजनादि सुखकरत्वात् । तदुभयजनकञ्चेदेकत्वापत्ति नत सुखलक्षणं दुःखलक्षणवेति विविधं स्यात् । इति चेन्न शारीरमानसाभ्यां रोगाभ्यामनभिद्रुताभिभूतादीनां पुरुषाणामायुषः सुखदुः खगुणयोजनकत्वेन सुखदुःखसंज्ञकत्वात् तथा च बायुषा विशिष्टस्यादृष्ट प्रयुज्य सुखदुःखनित्तिलक्षणमोक्ष स्तपोजपशमदमादिभिर्जनिततत्त्वज्ञानादुपजायते तदायुस्तस्य शारीरमानस व्याध्यनभिद्रुतादेचायुरैहिक सुखजनकत्वात् सुखमेवेष्यते। व्याध्यभिद्रुतादेलीकद्दय दुःखजनकत्वात् दुःखमायुरिय्यात् । एवमायुषो हितवाहित त्वयोजनकत्वावि ताहितसंज्ञा बोध्या। तस्य चतुर्खिधायषो हिताहितं स्वस्थचतुष्कादौ वक्ष्यते । मा. नञ्चेन्द्रियस्थाने तनमानेनाप्यमानं लक्ष्यं खलक्षण
For Private And Personal Use Only