________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नपरस्य तपोज्ञानप्रशमनि त्यस्याध्यात्मविदस्तत्परस्य लोकमिमा मुञ्चावेक्ष माणस्य माति मतिमतोहितमायुरुच्यते ॥३॥ अहितमतोविपर्ययेनेति ॥४॥ इत्येवं चतुर्विधं यदायुस्तस्य हिताहितं रक्षणव नभेदादिविधमेवाशैथिल्य जनकाहाराचार भेषजादिक हितं झामातिनासरूपशैथिल्यजनकरूपमहितं च मानमायुषः परिमाणं चकारादनुक्तमयायुषोऽप्रमाणं तच्चमानामानप्यायुषः खयं वक्ष्यति ततेव। ___ तद्यथा प्रमाणमा युषस्वर्थेन्द्रियमनोबुड्विचेष्टादीनां खेनाभिभ तस्य विल्लतिलक्षणे रु पलभ्यते ऽनिमित्तैः । इदमस्मात् क्षणमुहत्तीत् दिवसात् त्रिपञ्चसप्तदशहादशा हात् पक्षान्मासात् संवत्सराहा स्वभावमामत्स्यत इति तत्र स्वभावः प्रहत्तेरुपरमः मरणं अनित्यता निरोध इत्यकोऽर्थः । इत्यायुषः प्रमाण मतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रतिलक्षणमधिकृत्यचोपदिष्टमायुषः प्रमाणमायुदँदे इति । तच्छति तत् खरूप लक्षणत आयुश्च इत्येतत्वं यत्रोक्तं स आयुर्वेद उच्यते। ननु सुखदुःखञ्चात्मनोगुणौ प्रत्येकं तदेवदयं वा किमायुरुत तवयजनकं वा। आद्यं चेदनायुपोपि
For Private And Personal Use Only