________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११.
चरकसंहिता।
कम्मविशेषे प्राच्यादि दिक। वैदिके पूर्वमुखं का करोतीत्यादि। नक्षत्र मधादि श्राड्दादिकवि शेषे विहितम् । कालो राहदर्शनादिः । नियमो दशविधः । एतेऽदृष्टाय परलोक जनक फलाय भवन्ती. त्यर्थः । एष कर्मसु सिद्ध्यर्थ दोषादोषावाह । ___ चातुराश्रम्यमुपधाश्च । चातुराश्रयं वेदविहितं कम्मादृष्टाय भवति । तत्रोपधा अनुपधाश्चास्ति फलाभिनिष्यत्तौ। तत्रोपधाऽनुपधावाह। भावदोष उपधाऽदोषोऽनुपधा । भाव इच्छारागः प्रमादः श्रडा। इच्छादयो भावास्तेभ्यो दोष उपधा संज्ञः स्यात् । इच्छादिभावतोऽदोषस्वनुपधासंजः स्यात् ॥ कर्मप्रवचनप्रकरणात् पारलौकिक कमाण्य क्का भूतक्रमत्वातेजःप्रमतीनां शेषाणां क्रियामाह।
अग्नेरूई ज्वलनं वायो स्तियंकपतनमणूनां मनसश्चाद्यं कमादृष्टकारितम् । अन्यादेरू - ज्वलनादिकम्पनदृष्ट कारण कारितं किन्तु सर्ग काले तल्लक्षणतयैव जातत्वादग्ने रूईज्वलनं कमादृष्टकारणस्वभावकारितं वायोस्तीर्यक् पतनं सर्वतो गमनं कम्पादृष्ट कारणखभावकारितम्। अणनां
For Private And Personal Use Only