SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र स्थानम । १११ तन्मात्रा मकानां वाय्यादीनां वाद्यात्म कानाञ्चाद्यं कर्य मनसच्चाद्यं कर्म चादृष्ट कारणखभावकारितमिति बोध्यम् । एतेनाकाशात्मकालदिशां न कमीसीति ज्ञापितमिति वैशेशिक: कणाद उवाच । अथ वक्ष्यन्ते प्रायभद्रकाप्यीये। इह खल सब पाञ्चभौतिकं चेतनावदचेत नञ्चे त्यस्मिन्नर्थे इत्या. दिनातूक्तानि द्रव्याणि पार्थिवादीनि तेषां का या॑णि । यथा। ___पार्थिवान्यु पचय सङ्घात गौरव स्थैर्य कराणि । पाप्यान्यु पक्केदस्नेहबन्धविष्यन्दमार्दव प्रलादकराणि । पार्थिवानि पृथिवीबहुलपञ्चभूतविकारात्म कानि शरीरादीनि द्रव्याणि । उपचयोविः सङ्घातः समहः । प्राप्यान्यबहुलपञ्चभतात्मकानि उपलेदो द्रवीकरणं स्नेहः स्निग्धत्वं बन्धः संश्लेषः वि. बन्दः सावः । अग्नेयानि दाहपाकप्रभाप्रकाशवर्ण कराणि। वायव्यानि रौक्ष्य ग्लानि विचार वैशद्यलाधरकराणि। प्रभा शरीरस्य दीप्तिः प्रकाशो नाज्वल्यम् । विचारः प्रचरणमितस्ततो भ्रमणम् । आकाशात्म कानि मार्दवशोषिर्य लाघवकराणि । अनेनोपदेशेन नाऽनौषधीमतं जगति किञ्चिद् द्रव्यमुपलक्ष्य ते । शौषियं शुषिरता छिद्रमिति यावत् । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy