________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२ चरकसंहिता। अनेन पार्थिवाद्यपदेशेन कमीपदेशेन च जगति किञ्चिदपि द्रव्यमनौषधीभूतं नोपलक्ष्यते। सबै द्रव्यमेवौषधीभूतमित्यर्थः ।।
इति पाञ्चभौतिकभेदेन कार्य मुक्तं यथा तथा रसभेदादपि द्रव्याणां कार्याणामन्यान्यपि कार्याणि वक्ष्यन्ते।
अवैके प्रयत्नः पूर्वमे वोक्तो गुणविशेष इच्छा. जन्याप्रतिषजन्यानितिरिति विविधः स प्रादिः कारणं यस्य तत् तथा। चेष्टितं वाङ्मनःशरीरप्रत्तिश्चेष्टितमिति भावे तः ।।
तथा च राशि पुरुषस्थात्मनः खेच्छाजन्यप्रतिनि. ता कायवाङ्मनःप्रत्त्यन्यतमा प्रवृत्तिः कर्म क्रियेति लोके व्यवहाराल्लौकिकीक्रियेत्यर्थः । देषजन्यनित्तिमनिता कायादिनित्यन्यतमा निहत्तरकयां क्रियेति व्यवहारः कायादि वय नितिस्तु मोक्षः ।
तथा च कायिकं वाचिकं मानसिकश्चेति विविध कम्मा कर्मचादिविधं की पुरुष चेतने निरिन्द्रिय त्वा त्त्व. न्तश्चेतनाचेतने व वृक्षघटादौ सचेतनप्रयत्नप्रयुज्यचेष्टितं शरीरमात्र प्रवृत्तिनिवृत्ती इति विविधे एव कर्माकम्पणी कर्मैव वाथ्वादिषु चतुर्ष भूतेषु खभावात् प्रक्तिः कर्म । खात्म कालदिक्षु खमावात्
For Private And Personal Use Only