________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२४
चरकसंहिता |
अत्र कार्य्यसाधकैकदेशत्वादित्यर्थ स्तेन साध्येन न वैयधिकरण्यम् । एवं क्रमापेचितत्वादित्यत्रापि वक्रमापेक्षितरसादित्वादिति व्याख्येयम् । तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु क्रियागुणवत् समवायि कारणमिति ।
तन्नेत्याज्डरन्ये । रसास्तु प्रधानम्। कस्मादागमात् । आगमो हि शास्त्रमुच्यते । शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणा दूति । ननु भतायत्ता रसा रसायत्तश्चाहार स्मिंश्चेत्प्राणाः सन्ति सन्तु सच द्रव्याधीन एवेति कथं रसस्य प्राघा - न्यभिति चेन्न रसाः प्रधानमुपदेशात् । उपदिश्यन्ते हि रसाः । यथा मधुराग्ललवणा वातं शमयन्ति इति ।
ननु यथा रसानां वाताद्युपशमकत्वेनोपदेशो ऽस्ति तथा द्रव्याणामपि यथा श्रामलक्यादिरित्येष गणः सर्व्वज्वरापहः। चक्षुष्यो दीपना दृष्यः कफा - रे।चकनाशन इत्यादि इति चेन्न रसाः प्रधानमनुमानात् । रमेन ह्यनुमीयते द्रव्यं यथा मधुरमिति । ननु रसेनानुमीयते द्रव्यं द्रव्येणापि रसना योगेन रमनुभवतीति द्रव्यमेव प्रधानं नतु रसा इति चेन्न रसाः प्रधानम्टपिवचनात्। ऋषिवचनं हि वेदो यथा
For Private And Personal Use Only