________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
३२५
किञ्चिदिज्यार्थं मधुरमाहरेदिति । रस्माद्रसाः प्रधानम्। रमेषु पुनर्गुणसंज्ञा गुरुत्वादयः समानाधिकरणत्वेन व्यवस्थिताः। रसगुणे पदेष्यामः ।
तन्ने त्या डरन्ये । वीयं प्रधानम्। कस्मात् । तद्दशेनौषधकम्पनियत्तेः । इहौषध कमाण्युधिो. भागोभयभागशोधनं संग्राहकाग्निदीपन प्रपीड़न लेखन रहण रसायन वाजीकरण व यथकरण विलयन दहन दारण मादन प्राणघ्न विषप्रशमनानि वीर्य प्रधान्याइवन्ति। तच्च वीर्य विविधमुषण शीतञ्चाग्नीसोमीयत्वाज्जगतः केचिदष्टविधमाहुरुष्णं शोतं स्निग्धं रूक्षं विशदं पिच्छिलं मदु तीक्षाञ्चेत्येतानि वीर्य्याणि स्वबलगुणोत्कर्षाद्र समभिभयात्म कर्म कुर्वन्ति यथा तावन्म हत् पञ्चमलं कषायं तिक्तानुरसं वातं शम ये दुषण वीर्यत्वात् । तथा कुल स्थः कघायः कटु कः पलाण्डः स्नेहभावाच्च । मधुरश्चक्षुरसो वातं वई येत् शीतवीर्यत्वात् कटुका पिप्पली पित्तं शमयति मदुशीतवीर्यत्वादम्लमामलकं ल. वणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वई येदुष्णवीर्य त्वान्मधुरामत्स्याश्च । कटुकं मलकं श्लेष्माणं वई यति स्निग्धवीर्यत्वात् । अम्लं कपित्य माणं
For Private And Personal Use Only