SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ चरकसंहिता । शमयति रूचबीर्य्यत्वात् मधुरं चौद्रञ्च ेति तदेत न्निदर्शनमात्त्रमुक्तम् । भवन्तिचात | ये रसा वातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघत्रशैत्यादि न ते 1 हन्युः समोरलम् । ये रसाः पित्तशमना भवन्ति यदि तेषु वै । तैच्णलताचैव न ते तत्कर्मकारिणः ॥ ये रसाः श्लेमशमना भवन्ति यदि तेषु वै । स्नेह मौरव शैत्यानि बलाशं वईयन्ति ते इति । T तस्माद्दीर्थं प्रधानमिति । तन्नेत्याद्धरन्यं । विपाकः प्रधानमिति कस्मात् सम्यमिध्याविपाक त्वात् । इह हि सर्व्वणि द्रव्याण्यभ्यवहृतानि स मिथ्यापिकानि गुणं दोषं वा जनयन्ति । भवन्तिचात्र । पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः । चतुर्णामपि सामर्थ्यमिच्छन्त्यत्र वि. पश्चितः 1 तद्रव्यमात्मना किञ्चित् किञ्चिद्दीर्येण सेवितम् । किञ्चिद्रसविपाकाम्यां दीषं हन्ति क रोति वा । पाको नास्ति विना वीर्य्यात् वीर्य्यं नास्ति विनारसात् । रमो नास्ति विनाव्यादृद्रव्य ं श्रेष्ठजन्म तु द्रव्यरसयो रन्योऽन्यापेचकं अन्योन्यापेचकं जन्म यथा स्याद्दे ह देहि मतः स्मृतम् । स्मृतम् । नाः । वीर्य संज्ञा गुणा येष्टौ तेऽपि द्रव्याश्रयाः For Private And Personal Use Only ·
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy