________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२६
चरकसंहिता ।
शमयति रूचबीर्य्यत्वात् मधुरं चौद्रञ्च ेति तदेत
न्निदर्शनमात्त्रमुक्तम् ।
भवन्तिचात | ये रसा वातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघत्रशैत्यादि न ते 1 हन्युः समोरलम् । ये रसाः पित्तशमना भवन्ति यदि तेषु वै । तैच्णलताचैव न ते तत्कर्मकारिणः ॥ ये रसाः श्लेमशमना भवन्ति यदि तेषु वै । स्नेह मौरव शैत्यानि बलाशं वईयन्ति ते इति ।
T
तस्माद्दीर्थं प्रधानमिति ।
तन्नेत्याद्धरन्यं । विपाकः प्रधानमिति कस्मात् सम्यमिध्याविपाक त्वात् । इह हि सर्व्वणि द्रव्याण्यभ्यवहृतानि स मिथ्यापिकानि गुणं दोषं वा जनयन्ति ।
भवन्तिचात्र । पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः । चतुर्णामपि सामर्थ्यमिच्छन्त्यत्र वि. पश्चितः 1 तद्रव्यमात्मना किञ्चित् किञ्चिद्दीर्येण सेवितम् । किञ्चिद्रसविपाकाम्यां दीषं हन्ति क रोति वा । पाको नास्ति विना वीर्य्यात् वीर्य्यं नास्ति विनारसात् । रमो नास्ति विनाव्यादृद्रव्य ं श्रेष्ठजन्म तु द्रव्यरसयो रन्योऽन्यापेचकं अन्योन्यापेचकं जन्म यथा स्याद्दे ह देहि
मतः स्मृतम् ।
स्मृतम् ।
नाः । वीर्य संज्ञा गुणा येष्टौ तेऽपि द्रव्याश्रयाः
For Private And Personal Use Only
·