________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
खूव स्थानम्।
३२७
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्त था। निहत्तौ च विशेषेच प्रत्ययाः खादयस्त्र यः॥
श्रताः। रसेषु न वसन्त्य ते निर्माणास्तु गुणाः स्मताः। द्रव्ये द्रव्याणि ययाति विपच्यन्ते न घड़साः । श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावा स्तदाश्रयाः । अमीमांस्यान्यचिन्त्यानि प्रसिद्दानि स्वभावतः । भागमेनोपयोज्यानि भेषजानि विचक्षणैः । प्रत्यक्षलक्ष. ण फलाः प्रसिड्वाश्च स्वभावतः। नौषधीहेतु भिर्विद्वान् परीक्षेत कथञ्चन । सहस्रेणापि हेतूनां नाम्बष्ठादि विरेच येत् । तस्मात्तिष्ठेत्तु मतिमानागमे नतु हे. तुषु इति सुश्रुतेनोक्तम् ।
तेन द्रव्यप्रधान्येऽपि द्रव्य गुण कर्मणामतिवाडल्यात् संक्षेपेरणोपदेशार्थ गुरुशीतादिगुणामां मधुरादिसामानाधिकरण्यात् प्रथम रसोपदेशे व्यवस्थिते रसखरूपमुपदिशति ।
रसनार्थो रस इति।अर्थसंज्ञास्तु वक्ष्यन्ते अर्थाः शब्दस्पर्शरू परसगन्धा मनसस्तु चिन्त्यनर्थ इति रस नस्य योऽर्थः स रस: अथो हि समानयोनिक वस्तु तत्र यद्यद्योनिकं तत्तस्य तद्योनिक वस्तु । तथाहि । र. मनमायमिन्द्रियं रसोऽप्याप्य इति रसनार्थो रस इति
For Private And Personal Use Only