SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। नापयितुमाह तस्य द्रव्यमाप इति द्रव्यं गुण कमीश्रयसमवायिकारणं प्रकृतिभत कारणमित्यर्थः । ननु व्यमिति कि रसस्थाश्रयरूपं कारणं किं ग्रहण का. रणमित्यत आह नि तौ चेति । निर्वृत्तिहस्पत्तिः। रसस्योत्पत्तौ द्रव्यं गुण कमायसमवायि कारण. माफः यस्मिन् द्रव्ये जायमाने रसञ्चाभिव्यज्यते तस्य जायमानद्रव्यस्य क्रियागुणवत्समवायिकारणमापः । प्रापए वहि रसतमभावात्मिका स्तव यसमावं तदेकेह कि रसनाथप दे नाभिहितं न हि तद्रसमातं रसनेन्द्रियस्य ग्राह्योऽऽतीन्द्रियत्वात् । तजज्ञापनार्थमाइ । क्षितिरिति ।। पूर्व पूर्वभूतानुप्रवेश नैव जायमाने स्थूलजले च. तुरात्म के ऽव्य तरसरूपेणाभिव्यज्य ते तासां चतुरा. त्मिकानामनुप्रवेशेन क्षिति स्तथैव रसायव्यं पञ्चामिका नतु गन्ध तन्मात्रा क्षितिरिति ख्यापितम् । कार्य हि समवायिकारणे द्रव्य व्याणि गुणाश्च गुणैरारभ्यन्ते इत्यावेयः। भद्रकाप्यस्तु रसत न्यावं जलं सूक्षं निरव यवं तदेव तेजोऽनुप्रवेशेन यज्जलं जातं तत्र यो व्य करसो निष्याद्य ते स रसतमात्ररूपजलादनन्यः इत्याह पाञ्चभौतिकद्रव्यगत For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy