SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३२४ रसस्य स्खलनलं द्रव्यमिति बोध्यम् । सुश्रुतेऽप्युक्त रसविशेषविज्ञानीयेऽध्याये। पाकाश पवनदहनतोयभूमि षु यथा सङ्खयमे को तरपरिवाः शब्दस्पर्शरूपरसगन्धा स्तस्मादायों रस इति सर्वभूतचिन्ताशारीरेऽप्युक्तमा काशादीनां कगुणा स्तनाप्यस्तु रसो रसनेन्द्रियं सर्वद्रव सम हो गुरता शैत्यं ने हो रेतश्चेति । स्वयमप्येवं वक्ष्यति । इत्यञ्च तन्मावरसो रसत्व रसाभावश्च न रसनार्थ तेषां रसनरूमानयोनिक त्वाभावादव मधरा न्यतमस कनाद्यन्यतमैः सह भेदेऽपि सति प्रथ व त्वाख्यो भावत्वेन ग्रहदशायां रसनाथै त्वमस्ति रस त्वम• पति इत्य तो रसाभावे रमेतरत्व विशेषणं यत्तच्यते परेण यथावतलक्षणस्यास्य रसत्वे रसाभावे चातिप्रमनादतीन्द्रियरसे चाप्रसङ्गासनेन्द्रिय ग्राह्यत्तिगुणत्वावान्तरजातिमत्त्वं रसत्वमिति लक्षणं बोध्यमिति। पत्र रसनेति पदं रूपादीनां ग्राइकचक्षुरादीनां व्यवच्छदार्थम्। बातादिदूषितरस नस्यारुचिवशा. ट्रमस्य रसमाग्राह्यत्वेन तवाव्यानिवारणाय इन्द्रियेति पदम्। रसनेन्द्रियवृत्तिरूप दिवारणाय ग्राह्येति पदमारसनेन्द्रियग्राह्यजाते रस त्वादसम्भवात्तहारणाय उत्तीतिपदम् । रसने न्द्रयग्राह्यरसत्ति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy