________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
टोकोक्रमणिका।
यतः स्फुरन् दृष्ट फलः खचित्ते, येनोक्त आयुर्निगमः प्रमाणम् । तमादिमाप्तं पुरुषप्रधानं, सेवामहेऽव्यक्तम हेतु तच्च ॥ १ ॥ वादृष्ट फलस्य यस्य परमेशनोदितत्वादिह, प्रामाण्यं निगमेषु सिद्ध्यतिकिलादृष्टार्थसामादिषु सत्यं शाखतमुत्तमोत्तमतमं शास्त्रेषु सर्वे ध्रुवा, अायुर्बेदमुपास्महे वयमिमं तं सर्वविद्याकरम्॥२॥ एकैकमे कैक मुनिर्यदीयं मतं समाश्रित्यचकार शास्त्रम् । जयत्यसौसोऽखिलशास्त्र विद्या, कल्पद्रुमः सर्वफलोदयत्वात् ॥ ३ ॥ व्याख्यायतेऽतिविशदं मयाचरकसंहिता । यत्नेन कविरत्नेन श्रीमगङ्गाधरेण तु ॥ ४ ॥
अथ खलु सुकृत दुरिनिदानक सुखदुःखमोक्षनिदाननिखिलफल मुख्य चरमपरमानन्दमयमोक्षमुख्य प्रयोजनसाधनधोत्पादनराजसतामसमा नससकलमल विशोधनविधिविहित कर्माचरणमूलयथाभोष्टधनगण साधनकामनासिवौ परमसाधनमेव
For Private And Personal Use Only