________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८५
जभावात् तत् कार्यारम्भ क कर्मणा कार्यऽभिव्यज्यन्ते ते कम्यगुणाः क्रियागुणा च्यन्ते। तब तामसादेव खलभतादेरहङ्काराज्जायमाने खे शब्द लक्षण सूक्ष्मलघु मृदुगुणा अनभिव्यक्ता तया जाताएव। वायौ च सूक्ष्मविशदखररूक्षशीतलघ गुणा अनभिव्यक्ता जाता एव स्पर्शस्तु साधारणो व्यकतया। तेजसि च विशदरू दलाध बसू म तोक्षणोष्णगुणा अनभिव्यक्तत्वेन जाता एव । रूपन्तुसाधारणं व्यक्तं जातम्। अप्सु च जायमानासु पिच्छिलमदुसान्ट्रसरमन्द शीतस्निग्ध वगुणा अनभिव्यक्ता जाता एव । रसस्तु व्यक्तः साधारणो जातः । पृथिव्यामपि स्थलसान्द्रविशस्थिरमन्दकठिनखरगुरुत्वगुणा अनभिव्यक्ता जाता एव। गन्धस्तुसाधारण: प्रव्यंक्त एव जातः।एवमात्मन्य व्यक्ताख्ये चतुर्दिश तत्त्वे कालानुप्रविष्टात् क्षेत्रज्ञाधिष्ठितादनभिव्यक्त गुण रूपात् प्रधानात् कालेन क्षेत्र ज्ञक्षोभ नपर्वकसकोचविकाशाभ्यां प्रव्यक्तसत्त्वरजस्तमोगुण रूपेण निष्य द्यमानाज्जायमाने समस त्वर.. जस्तमोल क्षणे काल क्षेत्र जप व्यक्त त्रिगुण प्रधानसमुदायात्म के संह ते वुविरच्य क्ता साधारणरूपा जातैव । तस्माजनात्मेत्य च्यते चैतन्यन्तु व्यक्तमे व जातमिति चेतन श्चो व्यते । मनसि च सात्त्विकादेव वैकारिका
For Private And Personal Use Only