SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। ख्यादहङ्काराज्जायमाने युगपज्ज्ञानोत्पत्त्यनुत्पत्ति हेतुर्गुणोऽव्यक्ततया जाब एव । शब्दद्वाकाशस्य न हि निर्गुणं मनो जातमिति । कालेचाव्यतात् स्वान्तर्निविष्ट कालांशेन सत्त्वादि. गुणयुक्तेन जायमाने सम्बत्सरे चक्र वनमण स्वभावे भावानां प्रत्यग्रभावसमभावापचयभावकत् परिणामविरोधकहुणस्व व्यक्त एव जातः शब्दहवाकाशस्य न हि निर्गुणः कालोजातः । दिशश्च प्राच्यादय आहङ्कारिकादाकाशाधिदेवताया दिशो जायमानासु तासु प्राच्यादिष देशनिष्ठासु तत्तद्देशाधिकरणे गर्भशरीराद्यवयव बलवर्ण प्रकृतिसत्त्वसात्म वाग्वी-- दिविशेष हेतवो गुणा अनभिव्यक्ता जाताएव शब्दइवाकाशस्य न हि निर्गुणादिशोजाताइति ।। एते ख ल स्वखस हजातानां खादीनां नवानामन भिव्यक्ताः ये शब्दादयो गुणा देवनरादिचेतनाचेतन कार्यमारभमाणभ्यः खादिभ्यः परम्परं पुनः पुनः संयोगविभागाभ्यामेकीभावे स्थलाः सन्तः खादिभ्य एव यथाखं शब्दादयस्ते तत्कारिम्भककम्मणाभिव्यज्यन्ते । तेते ऽभिव्यक्ताः शब्दल क्षणादयो गुणा देवनरादिषु खादिभ्योजायमाणेषु खादिष्वा. श्रिता भवन्ति । तेषां जायमानानां खादोनां सम For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy