________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तस्यायुषः पुण्यतमो वेदो वेदविदा मतः । वक्ष्यते यन्मनुष्याणां लोकयोरुभयोहितः ॥ तद्धिविनाकार्थासम्भवः कार्याणां तन्मयत्वात् तेन घटोनर जायते नश्यति चेति साधु, शरीरेन्द्रिया. दिसंयोग प्रायुर्जीवनं तदुत्तरकालं शरीरेन्द्रियादि विभागो मरण मिति पुरुषो जीवति वियते च स्थल. शरोरेन्द्रियादिमत्त्वात् । एवं क्षोपि जीवति सियते स्थूल शरीरेन्ट्रियादिमत्त्वात् ।
न तु मतोजीवति जीविताम्बियते मतस्य सूक्ष्मटेहेन्द्रियादिमत्त्वेपि स्थूल शरीराभावात् । न वा घटो जोतिम्रियते वा स्थूल शरीरत्वेपि वाह्याभ्यन्तरविधेन्द्रियादिमत्त्वाभावात् । इह चेन्द्रियं द्विधा वार ह्यमाभ्यन्तरञ्च तत्र वाह्यं स्थूल शरीराश्रित्तमनित्यं सूक्ष्मनित्यशरीराश्रित पुनराभ्यन्तरं नित्यं तत्ता दाभ्यन्तरेन्द्रियाणां खोवादिष्वधिष्ठानेन तत्तकार्य श्रवणादिसम्पादनात श्रोबादिस्थं श्रवणे।न्द्रयादिक वाहन्द्रियतयातूपदिश्यते सक्ष्मदे हेस्थमपि स्थलशरीरादिभत्स्यूलमुच्यते इत्यभिप्रायेण लोकोपदेशे त्विन्द्रिय नोक्तम्।
अथ श्रायुःखरूप मुक्वायुर्वेदस्य सर्ववेदोत्कृष्ट त्व
For Private And Personal Use Only