SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम । ४८ नस्यात् नाशो हि यावत् समवायिसंयोगध्वंसो मरणं त्वात्म शरीरसंयोगध्वंस इति तस्मान्नाशसामान्यम् प्रतिनायुषः प्रतिबन्धकत्वं कल्पते । कल्परते च मरणं प्रत्यायुषः शरीरादिसंयोगस्येति तेनेदं फलति यावत् समवायिसंयोगाभावे नाशः स्याच्छ. शरीरेन्द्रियादिसंयोगरूपायुरवासने मरणं स्यात् तच विनाशविशषश्च भवतीत्यतोजीवनमरण मिथः सविषयं ये नाशजन्मनी च । ___ न तु नाशजीवने न वा जन्ममरणो घटोनिय ते जीवतीव्यप्रयोगात् अप्राणिनामायुहिताहित मानान्यस्मिन वेदे निरूपयितु मनावश्य कत्वात् प्राणिनामेवायुर्हिताहित मानानि वक्तमावश्यकानीति मनुयविधजन्मिनां प्राणिनामेवायुलक्षणमिदमिति यत् तप न मनोरमं घटादीनाम प्राणिनां वाह्याभ्यन्तरेन्द्रियाभावेनायुष्मत्वाभावात् । परन्तु नाशसामान्यं प्रति नायुषः प्रतिबन्धकत्वं प्रतिबन्धकत्वन्तु कर मात्र प्रतीति । तथा च खवयावत् समवायि कारणसंयोग उत्पत्ति स्तदुत्तरकालं स्वस्खयावत् समवायिकारणविभागो नाशः । प्राकाले तु स एव प्रागभावः । सर्वेषामेव कार्याणां समवायिकारणमस्ति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy