SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ चरकसंहिता। समवायिसंयोगस्तु वृत्तिनियामय कसम्बन्धी भूतादिव्याणां तत्तदारम्भकाणां संयोगः। द्रव्यगुण यो समवाय इत्यभयरूपः । तार्किकास्ववयवावयविलक्षणो द्रव्याणामपि सम्बन्धः सावाय एवेत्याहुः । ___इत्यं निरुक्तस्यायुषः साम्यं ट्विासश्च यौक्तिकाधिक न्यनकालविशिष्ट त्वेनानु मे या घायुदि भिरुपदिश्यन्ते। तेन जीवितविशिष्टः काल घायु. रिति यदुच्यते तन्न । ___ अायुहासनिकरणकर्मणा प्रसिद्धस्य कालस्य जासयापत्तेः जीवितस्य भिन्नरूपतया वाच्यत्वापत्तेश्च । कालजीवितयो शिध्यमायुरित्यपिचिन्त्य जीवितं यावत् समवायिसंयोगः स च समवायः समवायसंयोगोभयरूपो वा तस्य च कालवैशिध्य समवेत संयोगित्वमिति । ___अथ यदि येनाप्राणिप्राणियावहस्तुनिय तकिञ्चित्कालमतिष्टते स यावत् समवायसंयोग घायरिष्यते तदा नरोनश्यति तनश्यतीतिवत् घटोनश्यतीत्यादि साधुतावत् नरोमियते जीवति भवतीतिवत् घटोनियते जीवतीत्यादि प्रयोगस्य साधुता भवतु। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy