________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
हितेचातिमा निवेशयति चित्तमिति मनोतियोगो बुधतियोगात् । सा पुनः खलक्षणविपरीतलक्षणा चेत्तदा भयशोक कोपलोभमोहमाने मिथ्यादर्शनादिष मनोनिवेशयति नित्ये चानित्ये चार्थ हिते चाहते चेति बुड्विमिथ्यायोगान्मनोमिथ्यायोगः।एवं तिश्च स्खलक्षणहीनलक्षणा चेहि चिकमहितेऽर्थ चपल यति न च हिते नियमयतीतितिहीनयोगान्मनोहीनयोगः।सा चातिखलक्षणा तु चित्तमर्थप्यहिते काले चातिमा निवर्तयति न च हितेऽपि प्रवर्तयनीति त्यतियोगान्मनोऽतियोगः । खलक्षणविपरीतलक्षणा तु तिश्चित्तं न भीषर्यात भीषणादभीषणादा विभीषयति न शोचयति शोचकादशोचकाटा शोच यति न कोपयति कोपनाद को. पनाहा कोपयति लोभ यत्यलोमनीये लोभनीये च न बा लोभयति। न मोहयति मोहनादमोहनादा मो. हयति। नाभिमानयत्यभिमानिकेऽनभिमानिकेवाऽभिमानयति चित्तं न चेW यतीर्घाणीयायानीNणीयायवेययति द्रोहय त्यद्रोहणीयाय नद्रोहयति च द्रोहणीयायवमादि तिमिष्यायोगान्मनोमिथ्यायोगः । तथा मातिरपि होनखलक्षणा चेत्तर्हि करिचितमाप्तोपदिष्टार्थ हितमहितच स्मारयति
For Private And Personal Use Only