SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्व स्थानम् । घाादेवादृषीन्गुरून् गा नमस्यान् साधून वाचं नावयति हितञ्च मधुरश्च प्रियं च मदु च नात्युच्चै तिनीचःसत्यं कालेऽनुकूल वाचयति मनश्च तान् पूनयति भक्तिषड्वातिशयेन मानयति काले हिते चावश्यके चार्थे पाणी पादादीनि च खखकम्पणि यथाहाणि प्रयोजयति कर्त मिति मतिसमयोगः सुखहेतुः। सा पुनारजस्तमोभ्यां परिभता खलक्षणहोनलक्षणा देवादीन कचिदचयति ना यति वा कचिन्मधुरां कचित् परुषां कचिप्रिया कचिदप्रियां वा सत्यां वा वृतां वाऽनुकूल वाननुकूलां वा वावं वापयति विनष्टा च न देवादीन् वाचं स्तावयति ना. चयति नमधुरां न प्रियां न सत्या या वाचं वाचयति नामुकूलामित्येवमादिः स्मृत्ययोगाद्दागयोग इति बधादित्यायोगाद्दागयोगत्वयं तस्मात् सिड्न ड्व गुरु. देव ब्राह्मणर्षि प्रभतीनामवमानेन कोपादभिशापाभिचारादिता भस्मताप्राप्तिरागन्तु ज्वरादयो वा भवनिस । कल हाभिनिईत्ति वा जनानां कोपादिति। अथ होमस्खलक्षणा च बुद्धिर्नावश्यम्भावे निवेशयति चित्तं हिते वा नावश्यके निवेशयत्यहितेवेति ब विहीनयोगाम्मनोहीनयोगः।सा पुनः खलक्षणातिलचणा चेत्तई नित्यावश्य के कालेचाकाले च हितेचा. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy