________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नियमात्मिका । साहि पनराप्तोपदेशेन चिक्क नियम्याहितादार्थाविता एव वाङ्मनःशरीरप्रह तीर्जनयति। तद्य या नियमयति वाचमर्थ हिते मनो नियम्य न चाहिते प्रवर्त्तय त्यर्थे । हिते मनो नियमयत्यर्थे न चाहिते ।खखार्थे नियमयत्यर्थे हिते शरोराङ्गानि मनो नियम्य न चाहिते। इति तिसमयोगः सुखहेतुः । सा च हीनखलक्षणा चेहाचं कालेचाकाले च हितेचाहिते च वाचयति मनो ऽल्प नियम्येति तिहीन योगादागयोगः । खलक्षणातिलक्षणा तु तिहिते चाहिते पातिश येन मनो नियम्य न वाच्य वाच यतीति त्यतियोगाग्नियतवागतियोमः। खलक्षण विपरीतलक्षणा तु धति - रहितादर्थान्मनो न नियन्तु महति विषयप्रवलम्। तेन वाचमन्यथा वाचयति देवं गां गुरु रहान सिद्धानुषोन् निन्द यति यहाचान युज्यते यस्तं तथा वाचयति इति तिमिथ्यायोगाहान्निध्यायोगः । पतिस्तु स्मर्तव्याधिष्ठिता सा ह्याप्तोपदिष्टान् सातव्यानयान्वैधान् मानसे नियमतो निधायामान्या तत्त्वतोऽनुभावयन्यनुवर्तयन्तो विहिता हिता वाङ्मनःशरीरप्रहत्तीर्जनयति नातोऽविहितानन् हितानाचरितं शक्रोति कश्चित् म तिमानिति तद्य
For Private And Personal Use Only