________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
पायुबदस्य योगध्यानाभ्यामादिबोड्दादिप्रकाश कञ्च ब्रह्मा न तु कर्त्तति ख्यापितम्। ननु शकतो प्रोवाच सचाध्येतुं शक्नोतिवानवेत्यत आह । सो
नन्तेत्यादि । सोऽनन्तपारं त्रिस्कन्दमायुर्वेदं महामतिः। यथावदचिरात् सबै बुबुधे तन्मनामुनिः ॥ तेनायुरमितं लेमे मरदानः सुखान्वितम् । ऋषिग्योनऽधिकं तन्तु शशासानवशेषयन् ॥ ___ सोऽपि भरद्दाजोमहामति निस्तन्मना सत्रायुर्वे दे ग्रहणार्थं मनोऽनन्यविषयक्रधीधारणेनैकाम्रचित्तं यस्य स तादृशः सन् सव्वं निरवशिष्टं तं विस्कन्दं त्रिसूत्रं त्रीणिहेतुलिङ्गौषधानि स्कन्धन्ते गम्यन्ते येन यत्र वेति त्रिस्कन्दं त्रिसूत्वमिति यावत् ।
अनन्तपारं नस्तोऽन्तः शेषः पारः पर सटश्चौतौ यस्य तं तथा । अन्ताभावः पाराभावे हेतुः। अचिरातिशीघ्र यथाबद्यथा विधि उपदिष्टं वुवुधेऽधीतवान् । अनन्तपारमप्यायुर्वेद त्रिस्कन्दरूपेणान्तपारशालितया ज्ञातुं शक्नोति । यथामति कालाधि क्याल्पताभ्यामिति सूचितम् । भरद्दाजस्तु महामति
For Private And Personal Use Only