________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिना।
वारणार्थ स्थूलदे हपरिग्रहाधं शरीरमुक्तं नविन्द्रियं पृथगु कमिति । त्रिदण्डवदिति दृष्टान्तं कम्मे सामर्थन न तु फलभोगादिसाधर्मरण चेतनभत्वाावात् । नन्वस्तुलोकः सत्त्वात्मशरीरसमुदायात्मक स्तन सामान्यञ्चभवतु प्रत्येकं सत्त्वमात्मा शरीरच मिथः संयोगात तेषां समुदायस्य कथं लोकाभिधानं लोकेद्याकाशादिकं दृश्यते गुणाच शब्दादयः कर्म च । पुरुषे तु सत्त्वात्म शरीरसमुदाये नाकाशादय उपदिश्यन्ते दृश्यन्ते नाकाशादय से कुतः सम्भवन्ति किन्तेचाधिका नरक्षादयश्च चेतनाचेतना लोका उपदिष्टाः सन्तु। मृतानां तेषामुपदेशे किं प्रयोजनमस्ति जीवितानाम्बा किमित्याशङ्कयाह। तत्र सर्वमित्यादि।
तत्र लोके सर्वमाकाशादिकं द्रव्यगुणादिकं प्रतिष्ठितं सत्त्वेचात्मनि च शरीरे च समुदाये च प्रतिनियतं यद्यत् तत्मब स्थितं यच्च सव्यं विलोक्यां तस्मादयमपि मिथः संयोगात् सत्त्वात्म शरीरसमदायो लोकाभिधो भवति। लोकजगतोः सायं स्वयमेव शारीरस्थाने व्याख्यास्यते । एतेनैतदुक्तमाचार्यण। सत्त्वात्म शरीरसमुदायात्म कस्त्वयं लोको
For Private And Personal Use Only