SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। मूत्रं क्षोराणि दृक्षाच षट् ये क्षीरत्वगाश्रयाः। कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः॥ वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः। सर्वमेतत समाख्यातं पाध्याये महर्षिणेति॥ लोकः । नतस्तु सूत्रण माथुझे दस्थेत्य ने नान्वयात् । आयुर्बदस्य सूत्रणम् । अथ मैत्रीपर इत्यादि सु. मेधसइत्यन्तै चतुर्भिःलोकः । ततस्तु तत्सूत्रणस्यास्यनुज्ञान मषिदेवर्षि देवादिभिरभिमतत्वम् । श्रुत्वा सूत्रण मानामित्यादि प्रतिष्ठा भविलेभिरे इ. त्यन्तैः सप्तभिः लोकः । ततश्चायुर्वेदस्य निर्णय इति सप्रभेदायुनिर्णयसहितायुर्वेदस्य स्वरूपनिर्णयः । हिताहितं सुखंदुःखमित्यादि लोक योरुभयोहित इत्यन्त स्त्रिभिः श्लोकैः । ततोऽनन्तरं सर्बदासर्वभावानामित्यादि इत्युक्तं कारणं कार्यमित्यन्तैः सपादन व भि: लोकेः सम्पूर्ण कारणं कार्य मिश्ररूपेण । ततः परं धातुसाम्यमित्यादि तन्त्रस्यास्य प्रयोजन मित्यन्तेन पादत्रयेणायुर्वेदप्रयोजनम् । ततः परं कालबुड्डीत्यादि पश्यति हि क्रिया इत्यन्त स्त्रिभिः श्लोक हे तवश्च व्याधोना मारोग्यस्य च जनक For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy