SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र स्थानम् । ३८६ अग्निवेशकतेतन्वेचरकप्रतिसंस्कते। लोकस्थाने दोघजीवितीयोमामप्रथमोऽध्यायः। हाभ्यां लोगाभ्यां यत्र स्थाः सर्व भिषजां गुणाः तत चंकारात् । यं याविषमित्यादिभिषिक्तममित्यन्तै - दशभिः लोकभिषजाम पवादा गुणाश्च मित्रोकताः सर्वमेतत् आयुर्वेदागमादिकं वद्यापवादगुणान्त त्रिंशकं साष्टिाविंशत्यत्तरशतलोकैः पूर्वाध्याये दीघञ्जीवितीयाख्येऽध्याये महर्षिणाग्निवेशन समाख्यातं उक्तमिति । संग्रहलोकैश्च सह पञ्चभिः सह चाथातो दीर्घजीवितीयमित्यादिभगवानात्रेय इ. त्यन्त नै केनलोकेन साईचतु स्त्रिंशचालोकाधिकशतश्लोककीयश्चायमध्यायः । अध्यायं समापयितु मलपर्व के खनामपूर्वकञ्च निवनाति। अग्नीत्यादि। तनवे आयुर्वेदतन्त्र एक देश रूपे न तु कृत्स्नायुर्वेदरूपे चरकप्रति संस्कृते।शब्दान्तरेण तदर्थ कथनं प्रतिसंस्कारः। चरकेणाग्निवेशक़ततन्त्र : प्रतिसंस्कृतः शब्दान्तरेण स एवार्थो विस्त रेणोक्तस्त स्मिंस्तन्वे सूत्रस्थाने दीर्घजीवितीयो नाम प्रथमोऽध्यायः ॥ १ ॥ इति वैद्य कुलावतंस परमपण्डित श्रीलगङ्गाधरक विर For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy