SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूवस्था नम्। २६१ लक्षणं फलं स्वादु अनेक विचित्रवेदनाखादनरूपं खादु अत्ति अनाति जागरिते वैश्वानरः स्थलं मुझे खप्ने तैजसः प्रविविक्त भुत सुषुप्तौ प्राज्ञो जोवात्मानन्दमात्र भङ्क तेषां मोगमन्य एकः क्षेत्रज्ञः पश्यते। यो भूतात्मनोः प्रेरथिता क्रियासु ताम्यां क्रियमाणक्रियां पश्यन् साक्षी स तु पिप्पलं नाननभिचाकशीति पश्यत्येव । तव सति ममाने वृक्षे यथोक्त शरीरे पुरुषो भोकृत्रयवस्थः क्षेत्रज्ञः अविद्या काम कम्य फलभाराक्रान्तोऽलावरिव सादो नले निमग्नोऽयमेवाहममुष्य पुत्रो ऽस्य नन्ना कृशः स्थलो गुणवान मिर्गुणः सुखोदु खीत्येवं प्रत्ययः । क. चित् समर्थाऽयं पुत्त्रो मम नष्टो मताच भार्या किं मे जीवितेने त्येव दीनभावेन मुह्यमानोऽनीशतया शोचति सन्तप्यते । मुह्यमानोऽनेकैरनर्थप्रकारे रविवेक तया चिन्तामापन्नः । स एवम्भूत स्तियमनुष्पादियोनिष जराजर्जरीभावमापन्नः कदाचिदनेकजन्मसु शुवधम् सञ्चयनिमित्तं केनचित् परमकारुणिकेन दर्शितयोगमार्गो ऽहिंसासत्यब्र तब्रह्मचय्ये सर्बत्यागशमदमादिमम्पन्नः समाहितात्मा सन् अष्टमनेकै योगमार्गः कर्मभिश्च सेवितमन्यं स्खेतरं शिव परमात्मानमीश्वरं पश्यति महिमानञ्चास्येदं For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy