SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ चरकसंहिता। प्रधानपुरुषयोरिति । प्राकृते तस्मिन प्रलयेजाते पृथग्ववस्थिताः प्रधानक्षत्र ज्ञकाल चतुर्वेदपरमधिप्रामणवात्म कसदाशिवाः सदनु प्रविष्टा वस्तुतः सत्याः परमव्योमरू पपरमात्मशिवगायत्यवशेषनि पाख्य प्रलयपर्यन्तस्थायित्वान्मध्यम नित्याः। तस्मिन " निर्वाणाख्येप्रलये ते नश्यन्तीति परमव्योमरूपपरमात्म शिवादिकन्तु सत् । . नतु सदनु प्रविष्टं सत्यं तदेवास्यां सर्गावस्थायां ब्रह्म परमनित्यं शक्तिब्रह्मावशेषमहानिर्वाणपर्यन्तस्थायि. त्वात् । शक्त्यवशेषे महानिर्वाणे जायमाने तु सर्गावस्था व्यपैति शिवगायत्रीरूपञ्च शक्तिर्जहाति क्रि. या गुणव्यपदेशरहितासती खगुणनिगढाभूत्वास्थास्यतीति सा शक्तिब्रह्म सर्ग प्रलयोभयावस्थिकं नित्यमसद्भूतं वस्तुचोच्यते इति। समवायचैतेष तथाविधस्त्रिविधो नि त्योव्याख्यातो भवति । क गुण कम्मस्खनित्यः समवायः। सेयं समवायात्मिका सत्ता समानप्रसवात्मिकाजातिः सामान्यम् । अममानप्रसवात्मिकातुसत्ताजाति मजन्म सत्ताविशेषः। तदुक्तं जातिः सामान्यजन्मनारिति। सामान्य विशेषौ हि बड्यापेक्षावन्यत्रान्त्येभ्यो विशेषेभ्यः । अन्त्याड्विविशेषान्नान्योऽन्योविशेषः सम्भवति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy