________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६
चरकसंहिता।
प्रधानपुरुषयोरिति । प्राकृते तस्मिन प्रलयेजाते पृथग्ववस्थिताः प्रधानक्षत्र ज्ञकाल चतुर्वेदपरमधिप्रामणवात्म कसदाशिवाः सदनु प्रविष्टा वस्तुतः सत्याः परमव्योमरू पपरमात्मशिवगायत्यवशेषनि
पाख्य प्रलयपर्यन्तस्थायित्वान्मध्यम नित्याः। तस्मिन " निर्वाणाख्येप्रलये ते नश्यन्तीति परमव्योमरूपपरमात्म शिवादिकन्तु सत् । . नतु सदनु प्रविष्टं सत्यं तदेवास्यां सर्गावस्थायां ब्रह्म परमनित्यं शक्तिब्रह्मावशेषमहानिर्वाणपर्यन्तस्थायि. त्वात् । शक्त्यवशेषे महानिर्वाणे जायमाने तु सर्गावस्था व्यपैति शिवगायत्रीरूपञ्च शक्तिर्जहाति क्रि. या गुणव्यपदेशरहितासती खगुणनिगढाभूत्वास्थास्यतीति सा शक्तिब्रह्म सर्ग प्रलयोभयावस्थिकं नित्यमसद्भूतं वस्तुचोच्यते इति। समवायचैतेष तथाविधस्त्रिविधो नि त्योव्याख्यातो भवति । क गुण कम्मस्खनित्यः समवायः। सेयं समवायात्मिका सत्ता समानप्रसवात्मिकाजातिः सामान्यम् । अममानप्रसवात्मिकातुसत्ताजाति मजन्म सत्ताविशेषः। तदुक्तं जातिः सामान्यजन्मनारिति। सामान्य विशेषौ हि बड्यापेक्षावन्यत्रान्त्येभ्यो विशेषेभ्यः ।
अन्त्याड्विविशेषान्नान्योऽन्योविशेषः सम्भवति
For Private And Personal Use Only