SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । लोकेत्रिविधं नित्यम्। लोके त्रिविधं नित्यं व्यवतियते। प्राकृतप्रलयादाक्यन्न नश्यति तत् प्राकृत प्रलयपर्यन्त स्थायित्वाल्लोकेनित्यं व्यवहियते । यथा चतुर्विशतिस्तत्त्वानि । अव्यक्ताख्यादीनां समवायिकारण समवायः प्राक़तप्रलयपर्यन्तं तिष्ठति नश्यति च प्राकृत प्रल येजायमाने नश्यन्त्यव्यतात्मादीनि चविंशतिस्तत्त्वानि । तस्माल्लोकेसत्यानित्यान्यपि चाव्य तादीनि पृथिव्यन्तानि चतुविशतिस्तन्मयानि देवनरादौनि चराचराणि वस्तुतस्वनित्यान्यतानि भवन्ति खप्नविषयाभिमतानीव प्रमागप्रमेयतयाभिमान्यानीति विविध मिथ्यात्वं लोके सत्यत्वं वस्तु तस्वतत्वं यथा स्थाणः स्थाणरेवेति सत्यत्वम् । लोकेमिथ्यात्वं च यथा स्थाणौ पुरुष इति । एवमेवोक्तगौतमेन न्यायशासने तैत्तिरीयोपनिषन्मलकम् । खप्नविषयाभिमानवदयं प्रमागाप्रमेयाभिमानः। तत्त्वप्रधानभेदामिथ्याज्ञानस्य हैविध्योपपत्तेश्च इति । अव्यक्तं हि संहतं कालानुप्रविष्टं क्षेत्रज्ञाधिष्ठितं प्रधानं विराण लक्षणमितित्रयात्मकं तेषां त्रयाणां ट थगवस्थाने लयः प्राकृतोनाम प्रकृतौ स्थितत्वात् For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy